How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र

 

ಮಂತ್ರೇಣ ಮ್ರಿಯತೇ ಯೋಗೀ ಕವಚಂ ಯನ್ನ ರಕ್ಷಿತಃ



तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।



।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।

ಲಾಕಿನೀಪುತ್ರಕಃ ಪಾತು ಪಶೂನಶ್ವಾನಜಾಂಸ್ತಥಾ

द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ website ६॥

ಬಂಧೂಕಾರುಣವಾಸಸಂ ಭಯಹರಂ ದೇವಂ ಸದಾ ಭಾವಯೇ

षडंगासहिथो देवो नित्यं रक्षातु भैरवह

Report this wiki page